Declension table of ?prasādastava

Deva

MasculineSingularDualPlural
Nominativeprasādastavaḥ prasādastavau prasādastavāḥ
Vocativeprasādastava prasādastavau prasādastavāḥ
Accusativeprasādastavam prasādastavau prasādastavān
Instrumentalprasādastavena prasādastavābhyām prasādastavaiḥ prasādastavebhiḥ
Dativeprasādastavāya prasādastavābhyām prasādastavebhyaḥ
Ablativeprasādastavāt prasādastavābhyām prasādastavebhyaḥ
Genitiveprasādastavasya prasādastavayoḥ prasādastavānām
Locativeprasādastave prasādastavayoḥ prasādastaveṣu

Compound prasādastava -

Adverb -prasādastavam -prasādastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria