Declension table of ?prasādaparāṅmukhī

Deva

FeminineSingularDualPlural
Nominativeprasādaparāṅmukhī prasādaparāṅmukhyau prasādaparāṅmukhyaḥ
Vocativeprasādaparāṅmukhi prasādaparāṅmukhyau prasādaparāṅmukhyaḥ
Accusativeprasādaparāṅmukhīm prasādaparāṅmukhyau prasādaparāṅmukhīḥ
Instrumentalprasādaparāṅmukhyā prasādaparāṅmukhībhyām prasādaparāṅmukhībhiḥ
Dativeprasādaparāṅmukhyai prasādaparāṅmukhībhyām prasādaparāṅmukhībhyaḥ
Ablativeprasādaparāṅmukhyāḥ prasādaparāṅmukhībhyām prasādaparāṅmukhībhyaḥ
Genitiveprasādaparāṅmukhyāḥ prasādaparāṅmukhyoḥ prasādaparāṅmukhīṇām
Locativeprasādaparāṅmukhyām prasādaparāṅmukhyoḥ prasādaparāṅmukhīṣu

Compound prasādaparāṅmukhi - prasādaparāṅmukhī -

Adverb -prasādaparāṅmukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria