Declension table of ?prasādaparāṅmukha

Deva

MasculineSingularDualPlural
Nominativeprasādaparāṅmukhaḥ prasādaparāṅmukhau prasādaparāṅmukhāḥ
Vocativeprasādaparāṅmukha prasādaparāṅmukhau prasādaparāṅmukhāḥ
Accusativeprasādaparāṅmukham prasādaparāṅmukhau prasādaparāṅmukhān
Instrumentalprasādaparāṅmukheṇa prasādaparāṅmukhābhyām prasādaparāṅmukhaiḥ prasādaparāṅmukhebhiḥ
Dativeprasādaparāṅmukhāya prasādaparāṅmukhābhyām prasādaparāṅmukhebhyaḥ
Ablativeprasādaparāṅmukhāt prasādaparāṅmukhābhyām prasādaparāṅmukhebhyaḥ
Genitiveprasādaparāṅmukhasya prasādaparāṅmukhayoḥ prasādaparāṅmukhāṇām
Locativeprasādaparāṅmukhe prasādaparāṅmukhayoḥ prasādaparāṅmukheṣu

Compound prasādaparāṅmukha -

Adverb -prasādaparāṅmukham -prasādaparāṅmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria