Declension table of ?prasādapātra

Deva

NeuterSingularDualPlural
Nominativeprasādapātram prasādapātre prasādapātrāṇi
Vocativeprasādapātra prasādapātre prasādapātrāṇi
Accusativeprasādapātram prasādapātre prasādapātrāṇi
Instrumentalprasādapātreṇa prasādapātrābhyām prasādapātraiḥ
Dativeprasādapātrāya prasādapātrābhyām prasādapātrebhyaḥ
Ablativeprasādapātrāt prasādapātrābhyām prasādapātrebhyaḥ
Genitiveprasādapātrasya prasādapātrayoḥ prasādapātrāṇām
Locativeprasādapātre prasādapātrayoḥ prasādapātreṣu

Compound prasādapātra -

Adverb -prasādapātram -prasādapātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria