Declension table of ?prasādapaṭṭaka

Deva

NeuterSingularDualPlural
Nominativeprasādapaṭṭakam prasādapaṭṭake prasādapaṭṭakāni
Vocativeprasādapaṭṭaka prasādapaṭṭake prasādapaṭṭakāni
Accusativeprasādapaṭṭakam prasādapaṭṭake prasādapaṭṭakāni
Instrumentalprasādapaṭṭakena prasādapaṭṭakābhyām prasādapaṭṭakaiḥ
Dativeprasādapaṭṭakāya prasādapaṭṭakābhyām prasādapaṭṭakebhyaḥ
Ablativeprasādapaṭṭakāt prasādapaṭṭakābhyām prasādapaṭṭakebhyaḥ
Genitiveprasādapaṭṭakasya prasādapaṭṭakayoḥ prasādapaṭṭakānām
Locativeprasādapaṭṭake prasādapaṭṭakayoḥ prasādapaṭṭakeṣu

Compound prasādapaṭṭaka -

Adverb -prasādapaṭṭakam -prasādapaṭṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria