Declension table of ?prasādanīya

Deva

MasculineSingularDualPlural
Nominativeprasādanīyaḥ prasādanīyau prasādanīyāḥ
Vocativeprasādanīya prasādanīyau prasādanīyāḥ
Accusativeprasādanīyam prasādanīyau prasādanīyān
Instrumentalprasādanīyena prasādanīyābhyām prasādanīyaiḥ prasādanīyebhiḥ
Dativeprasādanīyāya prasādanīyābhyām prasādanīyebhyaḥ
Ablativeprasādanīyāt prasādanīyābhyām prasādanīyebhyaḥ
Genitiveprasādanīyasya prasādanīyayoḥ prasādanīyānām
Locativeprasādanīye prasādanīyayoḥ prasādanīyeṣu

Compound prasādanīya -

Adverb -prasādanīyam -prasādanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria