Declension table of ?prasādanī

Deva

FeminineSingularDualPlural
Nominativeprasādanī prasādanyau prasādanyaḥ
Vocativeprasādani prasādanyau prasādanyaḥ
Accusativeprasādanīm prasādanyau prasādanīḥ
Instrumentalprasādanyā prasādanībhyām prasādanībhiḥ
Dativeprasādanyai prasādanībhyām prasādanībhyaḥ
Ablativeprasādanyāḥ prasādanībhyām prasādanībhyaḥ
Genitiveprasādanyāḥ prasādanyoḥ prasādanīnām
Locativeprasādanyām prasādanyoḥ prasādanīṣu

Compound prasādani - prasādanī -

Adverb -prasādani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria