Declension table of ?prasādanā

Deva

FeminineSingularDualPlural
Nominativeprasādanā prasādane prasādanāḥ
Vocativeprasādane prasādane prasādanāḥ
Accusativeprasādanām prasādane prasādanāḥ
Instrumentalprasādanayā prasādanābhyām prasādanābhiḥ
Dativeprasādanāyai prasādanābhyām prasādanābhyaḥ
Ablativeprasādanāyāḥ prasādanābhyām prasādanābhyaḥ
Genitiveprasādanāyāḥ prasādanayoḥ prasādanānām
Locativeprasādanāyām prasādanayoḥ prasādanāsu

Adverb -prasādanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria