Declension table of ?prasādacintakā

Deva

FeminineSingularDualPlural
Nominativeprasādacintakā prasādacintake prasādacintakāḥ
Vocativeprasādacintake prasādacintake prasādacintakāḥ
Accusativeprasādacintakām prasādacintake prasādacintakāḥ
Instrumentalprasādacintakayā prasādacintakābhyām prasādacintakābhiḥ
Dativeprasādacintakāyai prasādacintakābhyām prasādacintakābhyaḥ
Ablativeprasādacintakāyāḥ prasādacintakābhyām prasādacintakābhyaḥ
Genitiveprasādacintakāyāḥ prasādacintakayoḥ prasādacintakānām
Locativeprasādacintakāyām prasādacintakayoḥ prasādacintakāsu

Adverb -prasādacintakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria