Declension table of ?prasādacintaka

Deva

NeuterSingularDualPlural
Nominativeprasādacintakam prasādacintake prasādacintakāni
Vocativeprasādacintaka prasādacintake prasādacintakāni
Accusativeprasādacintakam prasādacintake prasādacintakāni
Instrumentalprasādacintakena prasādacintakābhyām prasādacintakaiḥ
Dativeprasādacintakāya prasādacintakābhyām prasādacintakebhyaḥ
Ablativeprasādacintakāt prasādacintakābhyām prasādacintakebhyaḥ
Genitiveprasādacintakasya prasādacintakayoḥ prasādacintakānām
Locativeprasādacintake prasādacintakayoḥ prasādacintakeṣu

Compound prasādacintaka -

Adverb -prasādacintakam -prasādacintakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria