Declension table of ?prasādabhūmi

Deva

FeminineSingularDualPlural
Nominativeprasādabhūmiḥ prasādabhūmī prasādabhūmayaḥ
Vocativeprasādabhūme prasādabhūmī prasādabhūmayaḥ
Accusativeprasādabhūmim prasādabhūmī prasādabhūmīḥ
Instrumentalprasādabhūmyā prasādabhūmibhyām prasādabhūmibhiḥ
Dativeprasādabhūmyai prasādabhūmaye prasādabhūmibhyām prasādabhūmibhyaḥ
Ablativeprasādabhūmyāḥ prasādabhūmeḥ prasādabhūmibhyām prasādabhūmibhyaḥ
Genitiveprasādabhūmyāḥ prasādabhūmeḥ prasādabhūmyoḥ prasādabhūmīnām
Locativeprasādabhūmyām prasādabhūmau prasādabhūmyoḥ prasādabhūmiṣu

Compound prasādabhūmi -

Adverb -prasādabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria