Declension table of ?prasādabhāj

Deva

NeuterSingularDualPlural
Nominativeprasādabhāk prasādabhājī prasādabhāñji
Vocativeprasādabhāk prasādabhājī prasādabhāñji
Accusativeprasādabhāk prasādabhājī prasādabhāñji
Instrumentalprasādabhājā prasādabhāgbhyām prasādabhāgbhiḥ
Dativeprasādabhāje prasādabhāgbhyām prasādabhāgbhyaḥ
Ablativeprasādabhājaḥ prasādabhāgbhyām prasādabhāgbhyaḥ
Genitiveprasādabhājaḥ prasādabhājoḥ prasādabhājām
Locativeprasādabhāji prasādabhājoḥ prasādabhākṣu

Compound prasādabhāk -

Adverb -prasādabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria