Declension table of ?prasādabhāj

Deva

MasculineSingularDualPlural
Nominativeprasādabhāk prasādabhājau prasādabhājaḥ
Vocativeprasādabhāk prasādabhājau prasādabhājaḥ
Accusativeprasādabhājam prasādabhājau prasādabhājaḥ
Instrumentalprasādabhājā prasādabhāgbhyām prasādabhāgbhiḥ
Dativeprasādabhāje prasādabhāgbhyām prasādabhāgbhyaḥ
Ablativeprasādabhājaḥ prasādabhāgbhyām prasādabhāgbhyaḥ
Genitiveprasādabhājaḥ prasādabhājoḥ prasādabhājām
Locativeprasādabhāji prasādabhājoḥ prasādabhākṣu

Compound prasādabhāk -

Adverb -prasādabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria