Declension table of ?prasaṅkhyānapara

Deva

MasculineSingularDualPlural
Nominativeprasaṅkhyānaparaḥ prasaṅkhyānaparau prasaṅkhyānaparāḥ
Vocativeprasaṅkhyānapara prasaṅkhyānaparau prasaṅkhyānaparāḥ
Accusativeprasaṅkhyānaparam prasaṅkhyānaparau prasaṅkhyānaparān
Instrumentalprasaṅkhyānapareṇa prasaṅkhyānaparābhyām prasaṅkhyānaparaiḥ prasaṅkhyānaparebhiḥ
Dativeprasaṅkhyānaparāya prasaṅkhyānaparābhyām prasaṅkhyānaparebhyaḥ
Ablativeprasaṅkhyānaparāt prasaṅkhyānaparābhyām prasaṅkhyānaparebhyaḥ
Genitiveprasaṅkhyānaparasya prasaṅkhyānaparayoḥ prasaṅkhyānaparāṇām
Locativeprasaṅkhyānapare prasaṅkhyānaparayoḥ prasaṅkhyānapareṣu

Compound prasaṅkhyānapara -

Adverb -prasaṅkhyānaparam -prasaṅkhyānaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria