Declension table of ?prasaṅgha

Deva

MasculineSingularDualPlural
Nominativeprasaṅghaḥ prasaṅghau prasaṅghāḥ
Vocativeprasaṅgha prasaṅghau prasaṅghāḥ
Accusativeprasaṅgham prasaṅghau prasaṅghān
Instrumentalprasaṅghena prasaṅghābhyām prasaṅghaiḥ prasaṅghebhiḥ
Dativeprasaṅghāya prasaṅghābhyām prasaṅghebhyaḥ
Ablativeprasaṅghāt prasaṅghābhyām prasaṅghebhyaḥ
Genitiveprasaṅghasya prasaṅghayoḥ prasaṅghānām
Locativeprasaṅghe prasaṅghayoḥ prasaṅgheṣu

Compound prasaṅgha -

Adverb -prasaṅgham -prasaṅghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria