Declension table of ?prasṛtvara

Deva

NeuterSingularDualPlural
Nominativeprasṛtvaram prasṛtvare prasṛtvarāṇi
Vocativeprasṛtvara prasṛtvare prasṛtvarāṇi
Accusativeprasṛtvaram prasṛtvare prasṛtvarāṇi
Instrumentalprasṛtvareṇa prasṛtvarābhyām prasṛtvaraiḥ
Dativeprasṛtvarāya prasṛtvarābhyām prasṛtvarebhyaḥ
Ablativeprasṛtvarāt prasṛtvarābhyām prasṛtvarebhyaḥ
Genitiveprasṛtvarasya prasṛtvarayoḥ prasṛtvarāṇām
Locativeprasṛtvare prasṛtvarayoḥ prasṛtvareṣu

Compound prasṛtvara -

Adverb -prasṛtvaram -prasṛtvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria