Declension table of ?prasṛtamātra

Deva

NeuterSingularDualPlural
Nominativeprasṛtamātram prasṛtamātre prasṛtamātrāṇi
Vocativeprasṛtamātra prasṛtamātre prasṛtamātrāṇi
Accusativeprasṛtamātram prasṛtamātre prasṛtamātrāṇi
Instrumentalprasṛtamātreṇa prasṛtamātrābhyām prasṛtamātraiḥ
Dativeprasṛtamātrāya prasṛtamātrābhyām prasṛtamātrebhyaḥ
Ablativeprasṛtamātrāt prasṛtamātrābhyām prasṛtamātrebhyaḥ
Genitiveprasṛtamātrasya prasṛtamātrayoḥ prasṛtamātrāṇām
Locativeprasṛtamātre prasṛtamātrayoḥ prasṛtamātreṣu

Compound prasṛtamātra -

Adverb -prasṛtamātram -prasṛtamātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria