Declension table of ?prasṛpta

Deva

NeuterSingularDualPlural
Nominativeprasṛptam prasṛpte prasṛptāni
Vocativeprasṛpta prasṛpte prasṛptāni
Accusativeprasṛptam prasṛpte prasṛptāni
Instrumentalprasṛptena prasṛptābhyām prasṛptaiḥ
Dativeprasṛptāya prasṛptābhyām prasṛptebhyaḥ
Ablativeprasṛptāt prasṛptābhyām prasṛptebhyaḥ
Genitiveprasṛptasya prasṛptayoḥ prasṛptānām
Locativeprasṛpte prasṛptayoḥ prasṛpteṣu

Compound prasṛpta -

Adverb -prasṛptam -prasṛptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria