Declension table of ?prasṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeprasṛṣṭam prasṛṣṭe prasṛṣṭāni
Vocativeprasṛṣṭa prasṛṣṭe prasṛṣṭāni
Accusativeprasṛṣṭam prasṛṣṭe prasṛṣṭāni
Instrumentalprasṛṣṭena prasṛṣṭābhyām prasṛṣṭaiḥ
Dativeprasṛṣṭāya prasṛṣṭābhyām prasṛṣṭebhyaḥ
Ablativeprasṛṣṭāt prasṛṣṭābhyām prasṛṣṭebhyaḥ
Genitiveprasṛṣṭasya prasṛṣṭayoḥ prasṛṣṭānām
Locativeprasṛṣṭe prasṛṣṭayoḥ prasṛṣṭeṣu

Compound prasṛṣṭa -

Adverb -prasṛṣṭam -prasṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria