Declension table of ?prarūḍhaśāli

Deva

MasculineSingularDualPlural
Nominativeprarūḍhaśāliḥ prarūḍhaśālī prarūḍhaśālayaḥ
Vocativeprarūḍhaśāle prarūḍhaśālī prarūḍhaśālayaḥ
Accusativeprarūḍhaśālim prarūḍhaśālī prarūḍhaśālīn
Instrumentalprarūḍhaśālinā prarūḍhaśālibhyām prarūḍhaśālibhiḥ
Dativeprarūḍhaśālaye prarūḍhaśālibhyām prarūḍhaśālibhyaḥ
Ablativeprarūḍhaśāleḥ prarūḍhaśālibhyām prarūḍhaśālibhyaḥ
Genitiveprarūḍhaśāleḥ prarūḍhaśālyoḥ prarūḍhaśālīnām
Locativeprarūḍhaśālau prarūḍhaśālyoḥ prarūḍhaśāliṣu

Compound prarūḍhaśāli -

Adverb -prarūḍhaśāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria