Declension table of ?prarūḍhamūla

Deva

NeuterSingularDualPlural
Nominativeprarūḍhamūlam prarūḍhamūle prarūḍhamūlāni
Vocativeprarūḍhamūla prarūḍhamūle prarūḍhamūlāni
Accusativeprarūḍhamūlam prarūḍhamūle prarūḍhamūlāni
Instrumentalprarūḍhamūlena prarūḍhamūlābhyām prarūḍhamūlaiḥ
Dativeprarūḍhamūlāya prarūḍhamūlābhyām prarūḍhamūlebhyaḥ
Ablativeprarūḍhamūlāt prarūḍhamūlābhyām prarūḍhamūlebhyaḥ
Genitiveprarūḍhamūlasya prarūḍhamūlayoḥ prarūḍhamūlānām
Locativeprarūḍhamūle prarūḍhamūlayoḥ prarūḍhamūleṣu

Compound prarūḍhamūla -

Adverb -prarūḍhamūlam -prarūḍhamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria