Declension table of ?prarūḍhakeśā

Deva

FeminineSingularDualPlural
Nominativeprarūḍhakeśā prarūḍhakeśe prarūḍhakeśāḥ
Vocativeprarūḍhakeśe prarūḍhakeśe prarūḍhakeśāḥ
Accusativeprarūḍhakeśām prarūḍhakeśe prarūḍhakeśāḥ
Instrumentalprarūḍhakeśayā prarūḍhakeśābhyām prarūḍhakeśābhiḥ
Dativeprarūḍhakeśāyai prarūḍhakeśābhyām prarūḍhakeśābhyaḥ
Ablativeprarūḍhakeśāyāḥ prarūḍhakeśābhyām prarūḍhakeśābhyaḥ
Genitiveprarūḍhakeśāyāḥ prarūḍhakeśayoḥ prarūḍhakeśānām
Locativeprarūḍhakeśāyām prarūḍhakeśayoḥ prarūḍhakeśāsu

Adverb -prarūḍhakeśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria