Declension table of ?prarūḍhakeśa

Deva

NeuterSingularDualPlural
Nominativeprarūḍhakeśam prarūḍhakeśe prarūḍhakeśāni
Vocativeprarūḍhakeśa prarūḍhakeśe prarūḍhakeśāni
Accusativeprarūḍhakeśam prarūḍhakeśe prarūḍhakeśāni
Instrumentalprarūḍhakeśena prarūḍhakeśābhyām prarūḍhakeśaiḥ
Dativeprarūḍhakeśāya prarūḍhakeśābhyām prarūḍhakeśebhyaḥ
Ablativeprarūḍhakeśāt prarūḍhakeśābhyām prarūḍhakeśebhyaḥ
Genitiveprarūḍhakeśasya prarūḍhakeśayoḥ prarūḍhakeśānām
Locativeprarūḍhakeśe prarūḍhakeśayoḥ prarūḍhakeśeṣu

Compound prarūḍhakeśa -

Adverb -prarūḍhakeśam -prarūḍhakeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria