Declension table of ?prarūḍhakeśa

Deva

MasculineSingularDualPlural
Nominativeprarūḍhakeśaḥ prarūḍhakeśau prarūḍhakeśāḥ
Vocativeprarūḍhakeśa prarūḍhakeśau prarūḍhakeśāḥ
Accusativeprarūḍhakeśam prarūḍhakeśau prarūḍhakeśān
Instrumentalprarūḍhakeśena prarūḍhakeśābhyām prarūḍhakeśaiḥ prarūḍhakeśebhiḥ
Dativeprarūḍhakeśāya prarūḍhakeśābhyām prarūḍhakeśebhyaḥ
Ablativeprarūḍhakeśāt prarūḍhakeśābhyām prarūḍhakeśebhyaḥ
Genitiveprarūḍhakeśasya prarūḍhakeśayoḥ prarūḍhakeśānām
Locativeprarūḍhakeśe prarūḍhakeśayoḥ prarūḍhakeśeṣu

Compound prarūḍhakeśa -

Adverb -prarūḍhakeśam -prarūḍhakeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria