Declension table of ?prarūḍhakakṣa

Deva

NeuterSingularDualPlural
Nominativeprarūḍhakakṣam prarūḍhakakṣe prarūḍhakakṣāṇi
Vocativeprarūḍhakakṣa prarūḍhakakṣe prarūḍhakakṣāṇi
Accusativeprarūḍhakakṣam prarūḍhakakṣe prarūḍhakakṣāṇi
Instrumentalprarūḍhakakṣeṇa prarūḍhakakṣābhyām prarūḍhakakṣaiḥ
Dativeprarūḍhakakṣāya prarūḍhakakṣābhyām prarūḍhakakṣebhyaḥ
Ablativeprarūḍhakakṣāt prarūḍhakakṣābhyām prarūḍhakakṣebhyaḥ
Genitiveprarūḍhakakṣasya prarūḍhakakṣayoḥ prarūḍhakakṣāṇām
Locativeprarūḍhakakṣe prarūḍhakakṣayoḥ prarūḍhakakṣeṣu

Compound prarūḍhakakṣa -

Adverb -prarūḍhakakṣam -prarūḍhakakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria