Declension table of ?prarūḍhakakṣa

Deva

MasculineSingularDualPlural
Nominativeprarūḍhakakṣaḥ prarūḍhakakṣau prarūḍhakakṣāḥ
Vocativeprarūḍhakakṣa prarūḍhakakṣau prarūḍhakakṣāḥ
Accusativeprarūḍhakakṣam prarūḍhakakṣau prarūḍhakakṣān
Instrumentalprarūḍhakakṣeṇa prarūḍhakakṣābhyām prarūḍhakakṣaiḥ prarūḍhakakṣebhiḥ
Dativeprarūḍhakakṣāya prarūḍhakakṣābhyām prarūḍhakakṣebhyaḥ
Ablativeprarūḍhakakṣāt prarūḍhakakṣābhyām prarūḍhakakṣebhyaḥ
Genitiveprarūḍhakakṣasya prarūḍhakakṣayoḥ prarūḍhakakṣāṇām
Locativeprarūḍhakakṣe prarūḍhakakṣayoḥ prarūḍhakakṣeṣu

Compound prarūḍhakakṣa -

Adverb -prarūḍhakakṣam -prarūḍhakakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria