Declension table of prarūḍha

Deva

NeuterSingularDualPlural
Nominativeprarūḍham prarūḍhe prarūḍhāni
Vocativeprarūḍha prarūḍhe prarūḍhāni
Accusativeprarūḍham prarūḍhe prarūḍhāni
Instrumentalprarūḍhena prarūḍhābhyām prarūḍhaiḥ
Dativeprarūḍhāya prarūḍhābhyām prarūḍhebhyaḥ
Ablativeprarūḍhāt prarūḍhābhyām prarūḍhebhyaḥ
Genitiveprarūḍhasya prarūḍhayoḥ prarūḍhānām
Locativeprarūḍhe prarūḍhayoḥ prarūḍheṣu

Compound prarūḍha -

Adverb -prarūḍham -prarūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria