Declension table of ?praruditā

Deva

FeminineSingularDualPlural
Nominativepraruditā prarudite praruditāḥ
Vocativeprarudite prarudite praruditāḥ
Accusativepraruditām prarudite praruditāḥ
Instrumentalpraruditayā praruditābhyām praruditābhiḥ
Dativepraruditāyai praruditābhyām praruditābhyaḥ
Ablativepraruditāyāḥ praruditābhyām praruditābhyaḥ
Genitivepraruditāyāḥ praruditayoḥ praruditānām
Locativepraruditāyām praruditayoḥ praruditāsu

Adverb -praruditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria