Declension table of ?prarudita

Deva

NeuterSingularDualPlural
Nominativepraruditam prarudite praruditāni
Vocativeprarudita prarudite praruditāni
Accusativepraruditam prarudite praruditāni
Instrumentalpraruditena praruditābhyām praruditaiḥ
Dativepraruditāya praruditābhyām praruditebhyaḥ
Ablativepraruditāt praruditābhyām praruditebhyaḥ
Genitivepraruditasya praruditayoḥ praruditānām
Locativeprarudite praruditayoḥ praruditeṣu

Compound prarudita -

Adverb -praruditam -praruditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria