Declension table of ?prarudita

Deva

MasculineSingularDualPlural
Nominativepraruditaḥ praruditau praruditāḥ
Vocativeprarudita praruditau praruditāḥ
Accusativepraruditam praruditau praruditān
Instrumentalpraruditena praruditābhyām praruditaiḥ praruditebhiḥ
Dativepraruditāya praruditābhyām praruditebhyaḥ
Ablativepraruditāt praruditābhyām praruditebhyaḥ
Genitivepraruditasya praruditayoḥ praruditānām
Locativeprarudite praruditayoḥ praruditeṣu

Compound prarudita -

Adverb -praruditam -praruditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria