Declension table of ?praropitā

Deva

FeminineSingularDualPlural
Nominativepraropitā praropite praropitāḥ
Vocativepraropite praropite praropitāḥ
Accusativepraropitām praropite praropitāḥ
Instrumentalpraropitayā praropitābhyām praropitābhiḥ
Dativepraropitāyai praropitābhyām praropitābhyaḥ
Ablativepraropitāyāḥ praropitābhyām praropitābhyaḥ
Genitivepraropitāyāḥ praropitayoḥ praropitānām
Locativepraropitāyām praropitayoḥ praropitāsu

Adverb -praropitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria