Declension table of ?praropita

Deva

NeuterSingularDualPlural
Nominativepraropitam praropite praropitāni
Vocativepraropita praropite praropitāni
Accusativepraropitam praropite praropitāni
Instrumentalpraropitena praropitābhyām praropitaiḥ
Dativepraropitāya praropitābhyām praropitebhyaḥ
Ablativepraropitāt praropitābhyām praropitebhyaḥ
Genitivepraropitasya praropitayoḥ praropitānām
Locativepraropite praropitayoḥ praropiteṣu

Compound praropita -

Adverb -praropitam -praropitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria