Declension table of ?praropita

Deva

MasculineSingularDualPlural
Nominativepraropitaḥ praropitau praropitāḥ
Vocativepraropita praropitau praropitāḥ
Accusativepraropitam praropitau praropitān
Instrumentalpraropitena praropitābhyām praropitaiḥ praropitebhiḥ
Dativepraropitāya praropitābhyām praropitebhyaḥ
Ablativepraropitāt praropitābhyām praropitebhyaḥ
Genitivepraropitasya praropitayoḥ praropitānām
Locativepraropite praropitayoḥ praropiteṣu

Compound praropita -

Adverb -praropitam -praropitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria