Declension table of ?prarohavat

Deva

NeuterSingularDualPlural
Nominativeprarohavat prarohavantī prarohavatī prarohavanti
Vocativeprarohavat prarohavantī prarohavatī prarohavanti
Accusativeprarohavat prarohavantī prarohavatī prarohavanti
Instrumentalprarohavatā prarohavadbhyām prarohavadbhiḥ
Dativeprarohavate prarohavadbhyām prarohavadbhyaḥ
Ablativeprarohavataḥ prarohavadbhyām prarohavadbhyaḥ
Genitiveprarohavataḥ prarohavatoḥ prarohavatām
Locativeprarohavati prarohavatoḥ prarohavatsu

Adverb -prarohavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria