Declension table of ?prarohavat

Deva

MasculineSingularDualPlural
Nominativeprarohavān prarohavantau prarohavantaḥ
Vocativeprarohavan prarohavantau prarohavantaḥ
Accusativeprarohavantam prarohavantau prarohavataḥ
Instrumentalprarohavatā prarohavadbhyām prarohavadbhiḥ
Dativeprarohavate prarohavadbhyām prarohavadbhyaḥ
Ablativeprarohavataḥ prarohavadbhyām prarohavadbhyaḥ
Genitiveprarohavataḥ prarohavatoḥ prarohavatām
Locativeprarohavati prarohavatoḥ prarohavatsu

Compound prarohavat -

Adverb -prarohavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria