Declension table of ?prarohaṇa

Deva

NeuterSingularDualPlural
Nominativeprarohaṇam prarohaṇe prarohaṇāni
Vocativeprarohaṇa prarohaṇe prarohaṇāni
Accusativeprarohaṇam prarohaṇe prarohaṇāni
Instrumentalprarohaṇena prarohaṇābhyām prarohaṇaiḥ
Dativeprarohaṇāya prarohaṇābhyām prarohaṇebhyaḥ
Ablativeprarohaṇāt prarohaṇābhyām prarohaṇebhyaḥ
Genitiveprarohaṇasya prarohaṇayoḥ prarohaṇānām
Locativeprarohaṇe prarohaṇayoḥ prarohaṇeṣu

Compound prarohaṇa -

Adverb -prarohaṇam -prarohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria