Declension table of ?prarodhana

Deva

NeuterSingularDualPlural
Nominativeprarodhanam prarodhane prarodhanāni
Vocativeprarodhana prarodhane prarodhanāni
Accusativeprarodhanam prarodhane prarodhanāni
Instrumentalprarodhanena prarodhanābhyām prarodhanaiḥ
Dativeprarodhanāya prarodhanābhyām prarodhanebhyaḥ
Ablativeprarodhanāt prarodhanābhyām prarodhanebhyaḥ
Genitiveprarodhanasya prarodhanayoḥ prarodhanānām
Locativeprarodhane prarodhanayoḥ prarodhaneṣu

Compound prarodhana -

Adverb -prarodhanam -prarodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria