Declension table of prarocita

Deva

MasculineSingularDualPlural
Nominativeprarocitaḥ prarocitau prarocitāḥ
Vocativeprarocita prarocitau prarocitāḥ
Accusativeprarocitam prarocitau prarocitān
Instrumentalprarocitena prarocitābhyām prarocitaiḥ prarocitebhiḥ
Dativeprarocitāya prarocitābhyām prarocitebhyaḥ
Ablativeprarocitāt prarocitābhyām prarocitebhyaḥ
Genitiveprarocitasya prarocitayoḥ prarocitānām
Locativeprarocite prarocitayoḥ prarociteṣu

Compound prarocita -

Adverb -prarocitam -prarocitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria