Declension table of ?prarikvan

Deva

NeuterSingularDualPlural
Nominativeprarikva prarikvṇī prarikvaṇī prarikvāṇi
Vocativeprarikvan prarikva prarikvṇī prarikvaṇī prarikvāṇi
Accusativeprarikva prarikvṇī prarikvaṇī prarikvāṇi
Instrumentalprarikvaṇā prarikvabhyām prarikvabhiḥ
Dativeprarikvaṇe prarikvabhyām prarikvabhyaḥ
Ablativeprarikvaṇaḥ prarikvabhyām prarikvabhyaḥ
Genitiveprarikvaṇaḥ prarikvaṇoḥ prarikvaṇām
Locativeprarikvaṇi prarikvaṇoḥ prarikvasu

Compound prarikva -

Adverb -prarikva -prarikvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria