Declension table of ?prarikvan

Deva

MasculineSingularDualPlural
Nominativeprarikvā prarikvāṇau prarikvāṇaḥ
Vocativeprarikvan prarikvāṇau prarikvāṇaḥ
Accusativeprarikvāṇam prarikvāṇau prarikvaṇaḥ
Instrumentalprarikvaṇā prarikvabhyām prarikvabhiḥ
Dativeprarikvaṇe prarikvabhyām prarikvabhyaḥ
Ablativeprarikvaṇaḥ prarikvabhyām prarikvabhyaḥ
Genitiveprarikvaṇaḥ prarikvaṇoḥ prarikvaṇām
Locativeprarikvaṇi prarikvaṇoḥ prarikvasu

Compound prarikva -

Adverb -prarikvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria