Declension table of ?prarakṣita

Deva

MasculineSingularDualPlural
Nominativeprarakṣitaḥ prarakṣitau prarakṣitāḥ
Vocativeprarakṣita prarakṣitau prarakṣitāḥ
Accusativeprarakṣitam prarakṣitau prarakṣitān
Instrumentalprarakṣitena prarakṣitābhyām prarakṣitaiḥ prarakṣitebhiḥ
Dativeprarakṣitāya prarakṣitābhyām prarakṣitebhyaḥ
Ablativeprarakṣitāt prarakṣitābhyām prarakṣitebhyaḥ
Genitiveprarakṣitasya prarakṣitayoḥ prarakṣitānām
Locativeprarakṣite prarakṣitayoḥ prarakṣiteṣu

Compound prarakṣita -

Adverb -prarakṣitam -prarakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria