Declension table of ?prarakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeprarakṣaṇam prarakṣaṇe prarakṣaṇāni
Vocativeprarakṣaṇa prarakṣaṇe prarakṣaṇāni
Accusativeprarakṣaṇam prarakṣaṇe prarakṣaṇāni
Instrumentalprarakṣaṇena prarakṣaṇābhyām prarakṣaṇaiḥ
Dativeprarakṣaṇāya prarakṣaṇābhyām prarakṣaṇebhyaḥ
Ablativeprarakṣaṇāt prarakṣaṇābhyām prarakṣaṇebhyaḥ
Genitiveprarakṣaṇasya prarakṣaṇayoḥ prarakṣaṇānām
Locativeprarakṣaṇe prarakṣaṇayoḥ prarakṣaṇeṣu

Compound prarakṣaṇa -

Adverb -prarakṣaṇam -prarakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria