Declension table of ?prarakṣa

Deva

MasculineSingularDualPlural
Nominativeprarakṣaḥ prarakṣau prarakṣāḥ
Vocativeprarakṣa prarakṣau prarakṣāḥ
Accusativeprarakṣam prarakṣau prarakṣān
Instrumentalprarakṣeṇa prarakṣābhyām prarakṣaiḥ prarakṣebhiḥ
Dativeprarakṣāya prarakṣābhyām prarakṣebhyaḥ
Ablativeprarakṣāt prarakṣābhyām prarakṣebhyaḥ
Genitiveprarakṣasya prarakṣayoḥ prarakṣāṇām
Locativeprarakṣe prarakṣayoḥ prarakṣeṣu

Compound prarakṣa -

Adverb -prarakṣam -prarakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria