Declension table of ?prapyasa

Deva

NeuterSingularDualPlural
Nominativeprapyasam prapyase prapyasāni
Vocativeprapyasa prapyase prapyasāni
Accusativeprapyasam prapyase prapyasāni
Instrumentalprapyasena prapyasābhyām prapyasaiḥ
Dativeprapyasāya prapyasābhyām prapyasebhyaḥ
Ablativeprapyasāt prapyasābhyām prapyasebhyaḥ
Genitiveprapyasasya prapyasayoḥ prapyasānām
Locativeprapyase prapyasayoḥ prapyaseṣu

Compound prapyasa -

Adverb -prapyasam -prapyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria