Declension table of ?prapyāyayitṛ

Deva

NeuterSingularDualPlural
Nominativeprapyāyayitṛ prapyāyayitṛṇī prapyāyayitṝṇi
Vocativeprapyāyayitṛ prapyāyayitṛṇī prapyāyayitṝṇi
Accusativeprapyāyayitṛ prapyāyayitṛṇī prapyāyayitṝṇi
Instrumentalprapyāyayitṛṇā prapyāyayitṛbhyām prapyāyayitṛbhiḥ
Dativeprapyāyayitṛṇe prapyāyayitṛbhyām prapyāyayitṛbhyaḥ
Ablativeprapyāyayitṛṇaḥ prapyāyayitṛbhyām prapyāyayitṛbhyaḥ
Genitiveprapyāyayitṛṇaḥ prapyāyayitṛṇoḥ prapyāyayitṝṇām
Locativeprapyāyayitṛṇi prapyāyayitṛṇoḥ prapyāyayitṛṣu

Compound prapyāyayitṛ -

Adverb -prapyāyayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria