Declension table of ?prapyāyanīyā

Deva

FeminineSingularDualPlural
Nominativeprapyāyanīyā prapyāyanīye prapyāyanīyāḥ
Vocativeprapyāyanīye prapyāyanīye prapyāyanīyāḥ
Accusativeprapyāyanīyām prapyāyanīye prapyāyanīyāḥ
Instrumentalprapyāyanīyayā prapyāyanīyābhyām prapyāyanīyābhiḥ
Dativeprapyāyanīyāyai prapyāyanīyābhyām prapyāyanīyābhyaḥ
Ablativeprapyāyanīyāyāḥ prapyāyanīyābhyām prapyāyanīyābhyaḥ
Genitiveprapyāyanīyāyāḥ prapyāyanīyayoḥ prapyāyanīyānām
Locativeprapyāyanīyāyām prapyāyanīyayoḥ prapyāyanīyāsu

Adverb -prapyāyanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria