Declension table of ?prapyāyanīya

Deva

NeuterSingularDualPlural
Nominativeprapyāyanīyam prapyāyanīye prapyāyanīyāni
Vocativeprapyāyanīya prapyāyanīye prapyāyanīyāni
Accusativeprapyāyanīyam prapyāyanīye prapyāyanīyāni
Instrumentalprapyāyanīyena prapyāyanīyābhyām prapyāyanīyaiḥ
Dativeprapyāyanīyāya prapyāyanīyābhyām prapyāyanīyebhyaḥ
Ablativeprapyāyanīyāt prapyāyanīyābhyām prapyāyanīyebhyaḥ
Genitiveprapyāyanīyasya prapyāyanīyayoḥ prapyāyanīyānām
Locativeprapyāyanīye prapyāyanīyayoḥ prapyāyanīyeṣu

Compound prapyāyanīya -

Adverb -prapyāyanīyam -prapyāyanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria