Declension table of ?prapyāyana

Deva

NeuterSingularDualPlural
Nominativeprapyāyanam prapyāyane prapyāyanāni
Vocativeprapyāyana prapyāyane prapyāyanāni
Accusativeprapyāyanam prapyāyane prapyāyanāni
Instrumentalprapyāyanena prapyāyanābhyām prapyāyanaiḥ
Dativeprapyāyanāya prapyāyanābhyām prapyāyanebhyaḥ
Ablativeprapyāyanāt prapyāyanābhyām prapyāyanebhyaḥ
Genitiveprapyāyanasya prapyāyanayoḥ prapyāyanānām
Locativeprapyāyane prapyāyanayoḥ prapyāyaneṣu

Compound prapyāyana -

Adverb -prapyāyanam -prapyāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria