Declension table of ?prapyāta

Deva

MasculineSingularDualPlural
Nominativeprapyātaḥ prapyātau prapyātāḥ
Vocativeprapyāta prapyātau prapyātāḥ
Accusativeprapyātam prapyātau prapyātān
Instrumentalprapyātena prapyātābhyām prapyātaiḥ prapyātebhiḥ
Dativeprapyātāya prapyātābhyām prapyātebhyaḥ
Ablativeprapyātāt prapyātābhyām prapyātebhyaḥ
Genitiveprapyātasya prapyātayoḥ prapyātānām
Locativeprapyāte prapyātayoḥ prapyāteṣu

Compound prapyāta -

Adverb -prapyātam -prapyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria