Declension table of ?prapūrita

Deva

NeuterSingularDualPlural
Nominativeprapūritam prapūrite prapūritāni
Vocativeprapūrita prapūrite prapūritāni
Accusativeprapūritam prapūrite prapūritāni
Instrumentalprapūritena prapūritābhyām prapūritaiḥ
Dativeprapūritāya prapūritābhyām prapūritebhyaḥ
Ablativeprapūritāt prapūritābhyām prapūritebhyaḥ
Genitiveprapūritasya prapūritayoḥ prapūritānām
Locativeprapūrite prapūritayoḥ prapūriteṣu

Compound prapūrita -

Adverb -prapūritam -prapūritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria